Declension table of ?riṣitavatī

Deva

FeminineSingularDualPlural
Nominativeriṣitavatī riṣitavatyau riṣitavatyaḥ
Vocativeriṣitavati riṣitavatyau riṣitavatyaḥ
Accusativeriṣitavatīm riṣitavatyau riṣitavatīḥ
Instrumentalriṣitavatyā riṣitavatībhyām riṣitavatībhiḥ
Dativeriṣitavatyai riṣitavatībhyām riṣitavatībhyaḥ
Ablativeriṣitavatyāḥ riṣitavatībhyām riṣitavatībhyaḥ
Genitiveriṣitavatyāḥ riṣitavatyoḥ riṣitavatīnām
Locativeriṣitavatyām riṣitavatyoḥ riṣitavatīṣu

Compound riṣitavati - riṣitavatī -

Adverb -riṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria