Declension table of ?reṣitavatī

Deva

FeminineSingularDualPlural
Nominativereṣitavatī reṣitavatyau reṣitavatyaḥ
Vocativereṣitavati reṣitavatyau reṣitavatyaḥ
Accusativereṣitavatīm reṣitavatyau reṣitavatīḥ
Instrumentalreṣitavatyā reṣitavatībhyām reṣitavatībhiḥ
Dativereṣitavatyai reṣitavatībhyām reṣitavatībhyaḥ
Ablativereṣitavatyāḥ reṣitavatībhyām reṣitavatībhyaḥ
Genitivereṣitavatyāḥ reṣitavatyoḥ reṣitavatīnām
Locativereṣitavatyām reṣitavatyoḥ reṣitavatīṣu

Compound reṣitavati - reṣitavatī -

Adverb -reṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria