Declension table of ?reṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativereṣayiṣyat reṣayiṣyantī reṣayiṣyatī reṣayiṣyanti
Vocativereṣayiṣyat reṣayiṣyantī reṣayiṣyatī reṣayiṣyanti
Accusativereṣayiṣyat reṣayiṣyantī reṣayiṣyatī reṣayiṣyanti
Instrumentalreṣayiṣyatā reṣayiṣyadbhyām reṣayiṣyadbhiḥ
Dativereṣayiṣyate reṣayiṣyadbhyām reṣayiṣyadbhyaḥ
Ablativereṣayiṣyataḥ reṣayiṣyadbhyām reṣayiṣyadbhyaḥ
Genitivereṣayiṣyataḥ reṣayiṣyatoḥ reṣayiṣyatām
Locativereṣayiṣyati reṣayiṣyatoḥ reṣayiṣyatsu

Adverb -reṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria