Declension table of ?reṣṭavya

Deva

NeuterSingularDualPlural
Nominativereṣṭavyam reṣṭavye reṣṭavyāni
Vocativereṣṭavya reṣṭavye reṣṭavyāni
Accusativereṣṭavyam reṣṭavye reṣṭavyāni
Instrumentalreṣṭavyena reṣṭavyābhyām reṣṭavyaiḥ
Dativereṣṭavyāya reṣṭavyābhyām reṣṭavyebhyaḥ
Ablativereṣṭavyāt reṣṭavyābhyām reṣṭavyebhyaḥ
Genitivereṣṭavyasya reṣṭavyayoḥ reṣṭavyānām
Locativereṣṭavye reṣṭavyayoḥ reṣṭavyeṣu

Compound reṣṭavya -

Adverb -reṣṭavyam -reṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria