Declension table of ?ririṣuṣī

Deva

FeminineSingularDualPlural
Nominativeririṣuṣī ririṣuṣyau ririṣuṣyaḥ
Vocativeririṣuṣi ririṣuṣyau ririṣuṣyaḥ
Accusativeririṣuṣīm ririṣuṣyau ririṣuṣīḥ
Instrumentalririṣuṣyā ririṣuṣībhyām ririṣuṣībhiḥ
Dativeririṣuṣyai ririṣuṣībhyām ririṣuṣībhyaḥ
Ablativeririṣuṣyāḥ ririṣuṣībhyām ririṣuṣībhyaḥ
Genitiveririṣuṣyāḥ ririṣuṣyoḥ ririṣuṣīṇām
Locativeririṣuṣyām ririṣuṣyoḥ ririṣuṣīṣu

Compound ririṣuṣi - ririṣuṣī -

Adverb -ririṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria