Declension table of ?reṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativereṣayiṣyan reṣayiṣyantau reṣayiṣyantaḥ
Vocativereṣayiṣyan reṣayiṣyantau reṣayiṣyantaḥ
Accusativereṣayiṣyantam reṣayiṣyantau reṣayiṣyataḥ
Instrumentalreṣayiṣyatā reṣayiṣyadbhyām reṣayiṣyadbhiḥ
Dativereṣayiṣyate reṣayiṣyadbhyām reṣayiṣyadbhyaḥ
Ablativereṣayiṣyataḥ reṣayiṣyadbhyām reṣayiṣyadbhyaḥ
Genitivereṣayiṣyataḥ reṣayiṣyatoḥ reṣayiṣyatām
Locativereṣayiṣyati reṣayiṣyatoḥ reṣayiṣyatsu

Compound reṣayiṣyat -

Adverb -reṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria