Declension table of ?riṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeriṣyamāṇā riṣyamāṇe riṣyamāṇāḥ
Vocativeriṣyamāṇe riṣyamāṇe riṣyamāṇāḥ
Accusativeriṣyamāṇām riṣyamāṇe riṣyamāṇāḥ
Instrumentalriṣyamāṇayā riṣyamāṇābhyām riṣyamāṇābhiḥ
Dativeriṣyamāṇāyai riṣyamāṇābhyām riṣyamāṇābhyaḥ
Ablativeriṣyamāṇāyāḥ riṣyamāṇābhyām riṣyamāṇābhyaḥ
Genitiveriṣyamāṇāyāḥ riṣyamāṇayoḥ riṣyamāṇānām
Locativeriṣyamāṇāyām riṣyamāṇayoḥ riṣyamāṇāsu

Adverb -riṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria