Declension table of ?ririṣvas

Deva

MasculineSingularDualPlural
Nominativeririṣvān ririṣvāṃsau ririṣvāṃsaḥ
Vocativeririṣvan ririṣvāṃsau ririṣvāṃsaḥ
Accusativeririṣvāṃsam ririṣvāṃsau ririṣuṣaḥ
Instrumentalririṣuṣā ririṣvadbhyām ririṣvadbhiḥ
Dativeririṣuṣe ririṣvadbhyām ririṣvadbhyaḥ
Ablativeririṣuṣaḥ ririṣvadbhyām ririṣvadbhyaḥ
Genitiveririṣuṣaḥ ririṣuṣoḥ ririṣuṣām
Locativeririṣuṣi ririṣuṣoḥ ririṣvatsu

Compound ririṣvat -

Adverb -ririṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria