Declension table of ?ririṣvas

Deva

NeuterSingularDualPlural
Nominativeririṣvat ririṣuṣī ririṣvāṃsi
Vocativeririṣvat ririṣuṣī ririṣvāṃsi
Accusativeririṣvat ririṣuṣī ririṣvāṃsi
Instrumentalririṣuṣā ririṣvadbhyām ririṣvadbhiḥ
Dativeririṣuṣe ririṣvadbhyām ririṣvadbhyaḥ
Ablativeririṣuṣaḥ ririṣvadbhyām ririṣvadbhyaḥ
Genitiveririṣuṣaḥ ririṣuṣoḥ ririṣuṣām
Locativeririṣuṣi ririṣuṣoḥ ririṣvatsu

Compound ririṣvat -

Adverb -ririṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria