Declension table of ?reṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativereṣayamāṇā reṣayamāṇe reṣayamāṇāḥ
Vocativereṣayamāṇe reṣayamāṇe reṣayamāṇāḥ
Accusativereṣayamāṇām reṣayamāṇe reṣayamāṇāḥ
Instrumentalreṣayamāṇayā reṣayamāṇābhyām reṣayamāṇābhiḥ
Dativereṣayamāṇāyai reṣayamāṇābhyām reṣayamāṇābhyaḥ
Ablativereṣayamāṇāyāḥ reṣayamāṇābhyām reṣayamāṇābhyaḥ
Genitivereṣayamāṇāyāḥ reṣayamāṇayoḥ reṣayamāṇānām
Locativereṣayamāṇāyām reṣayamāṇayoḥ reṣayamāṇāsu

Adverb -reṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria