Declension table of ?riṣitavat

Deva

MasculineSingularDualPlural
Nominativeriṣitavān riṣitavantau riṣitavantaḥ
Vocativeriṣitavan riṣitavantau riṣitavantaḥ
Accusativeriṣitavantam riṣitavantau riṣitavataḥ
Instrumentalriṣitavatā riṣitavadbhyām riṣitavadbhiḥ
Dativeriṣitavate riṣitavadbhyām riṣitavadbhyaḥ
Ablativeriṣitavataḥ riṣitavadbhyām riṣitavadbhyaḥ
Genitiveriṣitavataḥ riṣitavatoḥ riṣitavatām
Locativeriṣitavati riṣitavatoḥ riṣitavatsu

Compound riṣitavat -

Adverb -riṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria