Declension table of ?reṣitavyā

Deva

FeminineSingularDualPlural
Nominativereṣitavyā reṣitavye reṣitavyāḥ
Vocativereṣitavye reṣitavye reṣitavyāḥ
Accusativereṣitavyām reṣitavye reṣitavyāḥ
Instrumentalreṣitavyayā reṣitavyābhyām reṣitavyābhiḥ
Dativereṣitavyāyai reṣitavyābhyām reṣitavyābhyaḥ
Ablativereṣitavyāyāḥ reṣitavyābhyām reṣitavyābhyaḥ
Genitivereṣitavyāyāḥ reṣitavyayoḥ reṣitavyānām
Locativereṣitavyāyām reṣitavyayoḥ reṣitavyāsu

Adverb -reṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria