Declension table of ?reṣaṇīya

Deva

NeuterSingularDualPlural
Nominativereṣaṇīyam reṣaṇīye reṣaṇīyāni
Vocativereṣaṇīya reṣaṇīye reṣaṇīyāni
Accusativereṣaṇīyam reṣaṇīye reṣaṇīyāni
Instrumentalreṣaṇīyena reṣaṇīyābhyām reṣaṇīyaiḥ
Dativereṣaṇīyāya reṣaṇīyābhyām reṣaṇīyebhyaḥ
Ablativereṣaṇīyāt reṣaṇīyābhyām reṣaṇīyebhyaḥ
Genitivereṣaṇīyasya reṣaṇīyayoḥ reṣaṇīyānām
Locativereṣaṇīye reṣaṇīyayoḥ reṣaṇīyeṣu

Compound reṣaṇīya -

Adverb -reṣaṇīyam -reṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria