Conjugation tables of ?dās

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdāsnomi dāsnuvaḥ dāsnumaḥ
Seconddāsnoṣi dāsnuthaḥ dāsnutha
Thirddāsnoti dāsnutaḥ dāsnuvanti


MiddleSingularDualPlural
Firstdāsnuve dāsnuvahe dāsnumahe
Seconddāsnuṣe dāsnuvāthe dāsnudhve
Thirddāsnute dāsnuvāte dāsnuvate


PassiveSingularDualPlural
Firstdāsye dāsyāvahe dāsyāmahe
Seconddāsyase dāsyethe dāsyadhve
Thirddāsyate dāsyete dāsyante


Imperfect

ActiveSingularDualPlural
Firstadāsnavam adāsnuva adāsnuma
Secondadāsnoḥ adāsnutam adāsnuta
Thirdadāsnot adāsnutām adāsnuvan


MiddleSingularDualPlural
Firstadāsnuvi adāsnuvahi adāsnumahi
Secondadāsnuthāḥ adāsnuvāthām adāsnudhvam
Thirdadāsnuta adāsnuvātām adāsnuvata


PassiveSingularDualPlural
Firstadāsye adāsyāvahi adāsyāmahi
Secondadāsyathāḥ adāsyethām adāsyadhvam
Thirdadāsyata adāsyetām adāsyanta


Optative

ActiveSingularDualPlural
Firstdāsnuyām dāsnuyāva dāsnuyāma
Seconddāsnuyāḥ dāsnuyātam dāsnuyāta
Thirddāsnuyāt dāsnuyātām dāsnuyuḥ


MiddleSingularDualPlural
Firstdāsnuvīya dāsnuvīvahi dāsnuvīmahi
Seconddāsnuvīthāḥ dāsnuvīyāthām dāsnuvīdhvam
Thirddāsnuvīta dāsnuvīyātām dāsnuvīran


PassiveSingularDualPlural
Firstdāsyeya dāsyevahi dāsyemahi
Seconddāsyethāḥ dāsyeyāthām dāsyedhvam
Thirddāsyeta dāsyeyātām dāsyeran


Imperative

ActiveSingularDualPlural
Firstdāsnavāni dāsnavāva dāsnavāma
Seconddāsnuhi dāsnutam dāsnuta
Thirddāsnotu dāsnutām dāsnuvantu


MiddleSingularDualPlural
Firstdāsnavai dāsnavāvahai dāsnavāmahai
Seconddāsnuṣva dāsnuvāthām dāsnudhvam
Thirddāsnutām dāsnuvātām dāsnuvatām


PassiveSingularDualPlural
Firstdāsyai dāsyāvahai dāsyāmahai
Seconddāsyasva dāsyethām dāsyadhvam
Thirddāsyatām dāsyetām dāsyantām


Future

ActiveSingularDualPlural
Firstdāsiṣyāmi dāsiṣyāvaḥ dāsiṣyāmaḥ
Seconddāsiṣyasi dāsiṣyathaḥ dāsiṣyatha
Thirddāsiṣyati dāsiṣyataḥ dāsiṣyanti


MiddleSingularDualPlural
Firstdāsiṣye dāsiṣyāvahe dāsiṣyāmahe
Seconddāsiṣyase dāsiṣyethe dāsiṣyadhve
Thirddāsiṣyate dāsiṣyete dāsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdāsitāsmi dāsitāsvaḥ dāsitāsmaḥ
Seconddāsitāsi dāsitāsthaḥ dāsitāstha
Thirddāsitā dāsitārau dāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadāsa dadāsiva dadāsima
Seconddadāsitha dadāsathuḥ dadāsa
Thirddadāsa dadāsatuḥ dadāsuḥ


MiddleSingularDualPlural
Firstdadāse dadāsivahe dadāsimahe
Seconddadāsiṣe dadāsāthe dadāsidhve
Thirddadāse dadāsāte dadāsire


Benedictive

ActiveSingularDualPlural
Firstdāsyāsam dāsyāsva dāsyāsma
Seconddāsyāḥ dāsyāstam dāsyāsta
Thirddāsyāt dāsyāstām dāsyāsuḥ

Participles

Past Passive Participle
dāsta m. n. dāstā f.

Past Active Participle
dāstavat m. n. dāstavatī f.

Present Active Participle
dāsnuvat m. n. dāsnuvatī f.

Present Middle Participle
dāsnvāna m. n. dāsnvānā f.

Present Passive Participle
dāsyamāna m. n. dāsyamānā f.

Future Active Participle
dāsiṣyat m. n. dāsiṣyantī f.

Future Middle Participle
dāsiṣyamāṇa m. n. dāsiṣyamāṇā f.

Future Passive Participle
dāsitavya m. n. dāsitavyā f.

Future Passive Participle
dāsya m. n. dāsyā f.

Future Passive Participle
dāsanīya m. n. dāsanīyā f.

Perfect Active Participle
dadāsvas m. n. dadāsuṣī f.

Perfect Middle Participle
dadāsāna m. n. dadāsānā f.

Indeclinable forms

Infinitive
dāsitum

Absolutive
dāstvā

Absolutive
-dāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria