Declension table of ?dāsitavya

Deva

NeuterSingularDualPlural
Nominativedāsitavyam dāsitavye dāsitavyāni
Vocativedāsitavya dāsitavye dāsitavyāni
Accusativedāsitavyam dāsitavye dāsitavyāni
Instrumentaldāsitavyena dāsitavyābhyām dāsitavyaiḥ
Dativedāsitavyāya dāsitavyābhyām dāsitavyebhyaḥ
Ablativedāsitavyāt dāsitavyābhyām dāsitavyebhyaḥ
Genitivedāsitavyasya dāsitavyayoḥ dāsitavyānām
Locativedāsitavye dāsitavyayoḥ dāsitavyeṣu

Compound dāsitavya -

Adverb -dāsitavyam -dāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria