Declension table of ?dāsitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsitavyam | dāsitavye | dāsitavyāni |
Vocative | dāsitavya | dāsitavye | dāsitavyāni |
Accusative | dāsitavyam | dāsitavye | dāsitavyāni |
Instrumental | dāsitavyena | dāsitavyābhyām | dāsitavyaiḥ |
Dative | dāsitavyāya | dāsitavyābhyām | dāsitavyebhyaḥ |
Ablative | dāsitavyāt | dāsitavyābhyām | dāsitavyebhyaḥ |
Genitive | dāsitavyasya | dāsitavyayoḥ | dāsitavyānām |
Locative | dāsitavye | dāsitavyayoḥ | dāsitavyeṣu |