Declension table of ?dadāsuṣī

Deva

FeminineSingularDualPlural
Nominativedadāsuṣī dadāsuṣyau dadāsuṣyaḥ
Vocativedadāsuṣi dadāsuṣyau dadāsuṣyaḥ
Accusativedadāsuṣīm dadāsuṣyau dadāsuṣīḥ
Instrumentaldadāsuṣyā dadāsuṣībhyām dadāsuṣībhiḥ
Dativedadāsuṣyai dadāsuṣībhyām dadāsuṣībhyaḥ
Ablativedadāsuṣyāḥ dadāsuṣībhyām dadāsuṣībhyaḥ
Genitivedadāsuṣyāḥ dadāsuṣyoḥ dadāsuṣīṇām
Locativedadāsuṣyām dadāsuṣyoḥ dadāsuṣīṣu

Compound dadāsuṣi - dadāsuṣī -

Adverb -dadāsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria