Declension table of ?dāsiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsiṣyamāṇam | dāsiṣyamāṇe | dāsiṣyamāṇāni |
Vocative | dāsiṣyamāṇa | dāsiṣyamāṇe | dāsiṣyamāṇāni |
Accusative | dāsiṣyamāṇam | dāsiṣyamāṇe | dāsiṣyamāṇāni |
Instrumental | dāsiṣyamāṇena | dāsiṣyamāṇābhyām | dāsiṣyamāṇaiḥ |
Dative | dāsiṣyamāṇāya | dāsiṣyamāṇābhyām | dāsiṣyamāṇebhyaḥ |
Ablative | dāsiṣyamāṇāt | dāsiṣyamāṇābhyām | dāsiṣyamāṇebhyaḥ |
Genitive | dāsiṣyamāṇasya | dāsiṣyamāṇayoḥ | dāsiṣyamāṇānām |
Locative | dāsiṣyamāṇe | dāsiṣyamāṇayoḥ | dāsiṣyamāṇeṣu |