Declension table of ?dāsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedāsiṣyamāṇam dāsiṣyamāṇe dāsiṣyamāṇāni
Vocativedāsiṣyamāṇa dāsiṣyamāṇe dāsiṣyamāṇāni
Accusativedāsiṣyamāṇam dāsiṣyamāṇe dāsiṣyamāṇāni
Instrumentaldāsiṣyamāṇena dāsiṣyamāṇābhyām dāsiṣyamāṇaiḥ
Dativedāsiṣyamāṇāya dāsiṣyamāṇābhyām dāsiṣyamāṇebhyaḥ
Ablativedāsiṣyamāṇāt dāsiṣyamāṇābhyām dāsiṣyamāṇebhyaḥ
Genitivedāsiṣyamāṇasya dāsiṣyamāṇayoḥ dāsiṣyamāṇānām
Locativedāsiṣyamāṇe dāsiṣyamāṇayoḥ dāsiṣyamāṇeṣu

Compound dāsiṣyamāṇa -

Adverb -dāsiṣyamāṇam -dāsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria