Declension table of ?dāsiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsiṣyantī | dāsiṣyantyau | dāsiṣyantyaḥ |
Vocative | dāsiṣyanti | dāsiṣyantyau | dāsiṣyantyaḥ |
Accusative | dāsiṣyantīm | dāsiṣyantyau | dāsiṣyantīḥ |
Instrumental | dāsiṣyantyā | dāsiṣyantībhyām | dāsiṣyantībhiḥ |
Dative | dāsiṣyantyai | dāsiṣyantībhyām | dāsiṣyantībhyaḥ |
Ablative | dāsiṣyantyāḥ | dāsiṣyantībhyām | dāsiṣyantībhyaḥ |
Genitive | dāsiṣyantyāḥ | dāsiṣyantyoḥ | dāsiṣyantīnām |
Locative | dāsiṣyantyām | dāsiṣyantyoḥ | dāsiṣyantīṣu |