Declension table of ?dāsiṣyantī

Deva

FeminineSingularDualPlural
Nominativedāsiṣyantī dāsiṣyantyau dāsiṣyantyaḥ
Vocativedāsiṣyanti dāsiṣyantyau dāsiṣyantyaḥ
Accusativedāsiṣyantīm dāsiṣyantyau dāsiṣyantīḥ
Instrumentaldāsiṣyantyā dāsiṣyantībhyām dāsiṣyantībhiḥ
Dativedāsiṣyantyai dāsiṣyantībhyām dāsiṣyantībhyaḥ
Ablativedāsiṣyantyāḥ dāsiṣyantībhyām dāsiṣyantībhyaḥ
Genitivedāsiṣyantyāḥ dāsiṣyantyoḥ dāsiṣyantīnām
Locativedāsiṣyantyām dāsiṣyantyoḥ dāsiṣyantīṣu

Compound dāsiṣyanti - dāsiṣyantī -

Adverb -dāsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria