Declension table of ?dāsta

Deva

NeuterSingularDualPlural
Nominativedāstam dāste dāstāni
Vocativedāsta dāste dāstāni
Accusativedāstam dāste dāstāni
Instrumentaldāstena dāstābhyām dāstaiḥ
Dativedāstāya dāstābhyām dāstebhyaḥ
Ablativedāstāt dāstābhyām dāstebhyaḥ
Genitivedāstasya dāstayoḥ dāstānām
Locativedāste dāstayoḥ dāsteṣu

Compound dāsta -

Adverb -dāstam -dāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria