Declension table of ?dāsnuvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsnuvat | dāsnuvantī dāsnuvatī | dāsnuvanti |
Vocative | dāsnuvat | dāsnuvantī dāsnuvatī | dāsnuvanti |
Accusative | dāsnuvat | dāsnuvantī dāsnuvatī | dāsnuvanti |
Instrumental | dāsnuvatā | dāsnuvadbhyām | dāsnuvadbhiḥ |
Dative | dāsnuvate | dāsnuvadbhyām | dāsnuvadbhyaḥ |
Ablative | dāsnuvataḥ | dāsnuvadbhyām | dāsnuvadbhyaḥ |
Genitive | dāsnuvataḥ | dāsnuvatoḥ | dāsnuvatām |
Locative | dāsnuvati | dāsnuvatoḥ | dāsnuvatsu |