Declension table of dāsya

Deva

MasculineSingularDualPlural
Nominativedāsyaḥ dāsyau dāsyāḥ
Vocativedāsya dāsyau dāsyāḥ
Accusativedāsyam dāsyau dāsyān
Instrumentaldāsyena dāsyābhyām dāsyaiḥ dāsyebhiḥ
Dativedāsyāya dāsyābhyām dāsyebhyaḥ
Ablativedāsyāt dāsyābhyām dāsyebhyaḥ
Genitivedāsyasya dāsyayoḥ dāsyānām
Locativedāsye dāsyayoḥ dāsyeṣu

Compound dāsya -

Adverb -dāsyam -dāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria