Declension table of ?dāstavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāstavatī | dāstavatyau | dāstavatyaḥ |
Vocative | dāstavati | dāstavatyau | dāstavatyaḥ |
Accusative | dāstavatīm | dāstavatyau | dāstavatīḥ |
Instrumental | dāstavatyā | dāstavatībhyām | dāstavatībhiḥ |
Dative | dāstavatyai | dāstavatībhyām | dāstavatībhyaḥ |
Ablative | dāstavatyāḥ | dāstavatībhyām | dāstavatībhyaḥ |
Genitive | dāstavatyāḥ | dāstavatyoḥ | dāstavatīnām |
Locative | dāstavatyām | dāstavatyoḥ | dāstavatīṣu |