Declension table of ?dāsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedāsiṣyamāṇā dāsiṣyamāṇe dāsiṣyamāṇāḥ
Vocativedāsiṣyamāṇe dāsiṣyamāṇe dāsiṣyamāṇāḥ
Accusativedāsiṣyamāṇām dāsiṣyamāṇe dāsiṣyamāṇāḥ
Instrumentaldāsiṣyamāṇayā dāsiṣyamāṇābhyām dāsiṣyamāṇābhiḥ
Dativedāsiṣyamāṇāyai dāsiṣyamāṇābhyām dāsiṣyamāṇābhyaḥ
Ablativedāsiṣyamāṇāyāḥ dāsiṣyamāṇābhyām dāsiṣyamāṇābhyaḥ
Genitivedāsiṣyamāṇāyāḥ dāsiṣyamāṇayoḥ dāsiṣyamāṇānām
Locativedāsiṣyamāṇāyām dāsiṣyamāṇayoḥ dāsiṣyamāṇāsu

Adverb -dāsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria