Declension table of ?dāsiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsiṣyamāṇā | dāsiṣyamāṇe | dāsiṣyamāṇāḥ |
Vocative | dāsiṣyamāṇe | dāsiṣyamāṇe | dāsiṣyamāṇāḥ |
Accusative | dāsiṣyamāṇām | dāsiṣyamāṇe | dāsiṣyamāṇāḥ |
Instrumental | dāsiṣyamāṇayā | dāsiṣyamāṇābhyām | dāsiṣyamāṇābhiḥ |
Dative | dāsiṣyamāṇāyai | dāsiṣyamāṇābhyām | dāsiṣyamāṇābhyaḥ |
Ablative | dāsiṣyamāṇāyāḥ | dāsiṣyamāṇābhyām | dāsiṣyamāṇābhyaḥ |
Genitive | dāsiṣyamāṇāyāḥ | dāsiṣyamāṇayoḥ | dāsiṣyamāṇānām |
Locative | dāsiṣyamāṇāyām | dāsiṣyamāṇayoḥ | dāsiṣyamāṇāsu |