Declension table of ?dāsnuvatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsnuvatī | dāsnuvatyau | dāsnuvatyaḥ |
Vocative | dāsnuvati | dāsnuvatyau | dāsnuvatyaḥ |
Accusative | dāsnuvatīm | dāsnuvatyau | dāsnuvatīḥ |
Instrumental | dāsnuvatyā | dāsnuvatībhyām | dāsnuvatībhiḥ |
Dative | dāsnuvatyai | dāsnuvatībhyām | dāsnuvatībhyaḥ |
Ablative | dāsnuvatyāḥ | dāsnuvatībhyām | dāsnuvatībhyaḥ |
Genitive | dāsnuvatyāḥ | dāsnuvatyoḥ | dāsnuvatīnām |
Locative | dāsnuvatyām | dāsnuvatyoḥ | dāsnuvatīṣu |