Declension table of ?dadāsvas

Deva

MasculineSingularDualPlural
Nominativedadāsvān dadāsvāṃsau dadāsvāṃsaḥ
Vocativedadāsvan dadāsvāṃsau dadāsvāṃsaḥ
Accusativedadāsvāṃsam dadāsvāṃsau dadāsuṣaḥ
Instrumentaldadāsuṣā dadāsvadbhyām dadāsvadbhiḥ
Dativedadāsuṣe dadāsvadbhyām dadāsvadbhyaḥ
Ablativedadāsuṣaḥ dadāsvadbhyām dadāsvadbhyaḥ
Genitivedadāsuṣaḥ dadāsuṣoḥ dadāsuṣām
Locativedadāsuṣi dadāsuṣoḥ dadāsvatsu

Compound dadāsvat -

Adverb -dadāsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria