Declension table of ?dāstavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāstavān | dāstavantau | dāstavantaḥ |
Vocative | dāstavan | dāstavantau | dāstavantaḥ |
Accusative | dāstavantam | dāstavantau | dāstavataḥ |
Instrumental | dāstavatā | dāstavadbhyām | dāstavadbhiḥ |
Dative | dāstavate | dāstavadbhyām | dāstavadbhyaḥ |
Ablative | dāstavataḥ | dāstavadbhyām | dāstavadbhyaḥ |
Genitive | dāstavataḥ | dāstavatoḥ | dāstavatām |
Locative | dāstavati | dāstavatoḥ | dāstavatsu |