Declension table of ?dāsiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsiṣyan | dāsiṣyantau | dāsiṣyantaḥ |
Vocative | dāsiṣyan | dāsiṣyantau | dāsiṣyantaḥ |
Accusative | dāsiṣyantam | dāsiṣyantau | dāsiṣyataḥ |
Instrumental | dāsiṣyatā | dāsiṣyadbhyām | dāsiṣyadbhiḥ |
Dative | dāsiṣyate | dāsiṣyadbhyām | dāsiṣyadbhyaḥ |
Ablative | dāsiṣyataḥ | dāsiṣyadbhyām | dāsiṣyadbhyaḥ |
Genitive | dāsiṣyataḥ | dāsiṣyatoḥ | dāsiṣyatām |
Locative | dāsiṣyati | dāsiṣyatoḥ | dāsiṣyatsu |