Declension table of ?dāsiṣyat

Deva

MasculineSingularDualPlural
Nominativedāsiṣyan dāsiṣyantau dāsiṣyantaḥ
Vocativedāsiṣyan dāsiṣyantau dāsiṣyantaḥ
Accusativedāsiṣyantam dāsiṣyantau dāsiṣyataḥ
Instrumentaldāsiṣyatā dāsiṣyadbhyām dāsiṣyadbhiḥ
Dativedāsiṣyate dāsiṣyadbhyām dāsiṣyadbhyaḥ
Ablativedāsiṣyataḥ dāsiṣyadbhyām dāsiṣyadbhyaḥ
Genitivedāsiṣyataḥ dāsiṣyatoḥ dāsiṣyatām
Locativedāsiṣyati dāsiṣyatoḥ dāsiṣyatsu

Compound dāsiṣyat -

Adverb -dāsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria