Declension table of ?dāsitavyā

Deva

FeminineSingularDualPlural
Nominativedāsitavyā dāsitavye dāsitavyāḥ
Vocativedāsitavye dāsitavye dāsitavyāḥ
Accusativedāsitavyām dāsitavye dāsitavyāḥ
Instrumentaldāsitavyayā dāsitavyābhyām dāsitavyābhiḥ
Dativedāsitavyāyai dāsitavyābhyām dāsitavyābhyaḥ
Ablativedāsitavyāyāḥ dāsitavyābhyām dāsitavyābhyaḥ
Genitivedāsitavyāyāḥ dāsitavyayoḥ dāsitavyānām
Locativedāsitavyāyām dāsitavyayoḥ dāsitavyāsu

Adverb -dāsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria