Declension table of ?dāsiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsiṣyat | dāsiṣyantī dāsiṣyatī | dāsiṣyanti |
Vocative | dāsiṣyat | dāsiṣyantī dāsiṣyatī | dāsiṣyanti |
Accusative | dāsiṣyat | dāsiṣyantī dāsiṣyatī | dāsiṣyanti |
Instrumental | dāsiṣyatā | dāsiṣyadbhyām | dāsiṣyadbhiḥ |
Dative | dāsiṣyate | dāsiṣyadbhyām | dāsiṣyadbhyaḥ |
Ablative | dāsiṣyataḥ | dāsiṣyadbhyām | dāsiṣyadbhyaḥ |
Genitive | dāsiṣyataḥ | dāsiṣyatoḥ | dāsiṣyatām |
Locative | dāsiṣyati | dāsiṣyatoḥ | dāsiṣyatsu |