Declension table of ?dāsnvānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsnvānaḥ | dāsnvānau | dāsnvānāḥ |
Vocative | dāsnvāna | dāsnvānau | dāsnvānāḥ |
Accusative | dāsnvānam | dāsnvānau | dāsnvānān |
Instrumental | dāsnvānena | dāsnvānābhyām | dāsnvānaiḥ dāsnvānebhiḥ |
Dative | dāsnvānāya | dāsnvānābhyām | dāsnvānebhyaḥ |
Ablative | dāsnvānāt | dāsnvānābhyām | dāsnvānebhyaḥ |
Genitive | dāsnvānasya | dāsnvānayoḥ | dāsnvānānām |
Locative | dāsnvāne | dāsnvānayoḥ | dāsnvāneṣu |