Declension table of ?dāsnvāna

Deva

MasculineSingularDualPlural
Nominativedāsnvānaḥ dāsnvānau dāsnvānāḥ
Vocativedāsnvāna dāsnvānau dāsnvānāḥ
Accusativedāsnvānam dāsnvānau dāsnvānān
Instrumentaldāsnvānena dāsnvānābhyām dāsnvānaiḥ dāsnvānebhiḥ
Dativedāsnvānāya dāsnvānābhyām dāsnvānebhyaḥ
Ablativedāsnvānāt dāsnvānābhyām dāsnvānebhyaḥ
Genitivedāsnvānasya dāsnvānayoḥ dāsnvānānām
Locativedāsnvāne dāsnvānayoḥ dāsnvāneṣu

Compound dāsnvāna -

Adverb -dāsnvānam -dāsnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria