Declension table of ?dāsta

Deva

MasculineSingularDualPlural
Nominativedāstaḥ dāstau dāstāḥ
Vocativedāsta dāstau dāstāḥ
Accusativedāstam dāstau dāstān
Instrumentaldāstena dāstābhyām dāstaiḥ dāstebhiḥ
Dativedāstāya dāstābhyām dāstebhyaḥ
Ablativedāstāt dāstābhyām dāstebhyaḥ
Genitivedāstasya dāstayoḥ dāstānām
Locativedāste dāstayoḥ dāsteṣu

Compound dāsta -

Adverb -dāstam -dāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria