Declension table of ?dāsnvāna

Deva

NeuterSingularDualPlural
Nominativedāsnvānam dāsnvāne dāsnvānāni
Vocativedāsnvāna dāsnvāne dāsnvānāni
Accusativedāsnvānam dāsnvāne dāsnvānāni
Instrumentaldāsnvānena dāsnvānābhyām dāsnvānaiḥ
Dativedāsnvānāya dāsnvānābhyām dāsnvānebhyaḥ
Ablativedāsnvānāt dāsnvānābhyām dāsnvānebhyaḥ
Genitivedāsnvānasya dāsnvānayoḥ dāsnvānānām
Locativedāsnvāne dāsnvānayoḥ dāsnvāneṣu

Compound dāsnvāna -

Adverb -dāsnvānam -dāsnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria