Declension table of ?dāsnvānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsnvānam | dāsnvāne | dāsnvānāni |
Vocative | dāsnvāna | dāsnvāne | dāsnvānāni |
Accusative | dāsnvānam | dāsnvāne | dāsnvānāni |
Instrumental | dāsnvānena | dāsnvānābhyām | dāsnvānaiḥ |
Dative | dāsnvānāya | dāsnvānābhyām | dāsnvānebhyaḥ |
Ablative | dāsnvānāt | dāsnvānābhyām | dāsnvānebhyaḥ |
Genitive | dāsnvānasya | dāsnvānayoḥ | dāsnvānānām |
Locative | dāsnvāne | dāsnvānayoḥ | dāsnvāneṣu |