Declension table of ?dāsnuvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsnuvan | dāsnuvantau | dāsnuvantaḥ |
Vocative | dāsnuvan | dāsnuvantau | dāsnuvantaḥ |
Accusative | dāsnuvantam | dāsnuvantau | dāsnuvataḥ |
Instrumental | dāsnuvatā | dāsnuvadbhyām | dāsnuvadbhiḥ |
Dative | dāsnuvate | dāsnuvadbhyām | dāsnuvadbhyaḥ |
Ablative | dāsnuvataḥ | dāsnuvadbhyām | dāsnuvadbhyaḥ |
Genitive | dāsnuvataḥ | dāsnuvatoḥ | dāsnuvatām |
Locative | dāsnuvati | dāsnuvatoḥ | dāsnuvatsu |