Declension table of ?dāsnuvat

Deva

MasculineSingularDualPlural
Nominativedāsnuvan dāsnuvantau dāsnuvantaḥ
Vocativedāsnuvan dāsnuvantau dāsnuvantaḥ
Accusativedāsnuvantam dāsnuvantau dāsnuvataḥ
Instrumentaldāsnuvatā dāsnuvadbhyām dāsnuvadbhiḥ
Dativedāsnuvate dāsnuvadbhyām dāsnuvadbhyaḥ
Ablativedāsnuvataḥ dāsnuvadbhyām dāsnuvadbhyaḥ
Genitivedāsnuvataḥ dāsnuvatoḥ dāsnuvatām
Locativedāsnuvati dāsnuvatoḥ dāsnuvatsu

Compound dāsnuvat -

Adverb -dāsnuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria