Declension table of ?dadāsāna

Deva

MasculineSingularDualPlural
Nominativedadāsānaḥ dadāsānau dadāsānāḥ
Vocativedadāsāna dadāsānau dadāsānāḥ
Accusativedadāsānam dadāsānau dadāsānān
Instrumentaldadāsānena dadāsānābhyām dadāsānaiḥ dadāsānebhiḥ
Dativedadāsānāya dadāsānābhyām dadāsānebhyaḥ
Ablativedadāsānāt dadāsānābhyām dadāsānebhyaḥ
Genitivedadāsānasya dadāsānayoḥ dadāsānānām
Locativedadāsāne dadāsānayoḥ dadāsāneṣu

Compound dadāsāna -

Adverb -dadāsānam -dadāsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria