Declension table of ?dāstavat

Deva

NeuterSingularDualPlural
Nominativedāstavat dāstavantī dāstavatī dāstavanti
Vocativedāstavat dāstavantī dāstavatī dāstavanti
Accusativedāstavat dāstavantī dāstavatī dāstavanti
Instrumentaldāstavatā dāstavadbhyām dāstavadbhiḥ
Dativedāstavate dāstavadbhyām dāstavadbhyaḥ
Ablativedāstavataḥ dāstavadbhyām dāstavadbhyaḥ
Genitivedāstavataḥ dāstavatoḥ dāstavatām
Locativedāstavati dāstavatoḥ dāstavatsu

Adverb -dāstavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria