Declension table of ?dāsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedāsiṣyamāṇaḥ dāsiṣyamāṇau dāsiṣyamāṇāḥ
Vocativedāsiṣyamāṇa dāsiṣyamāṇau dāsiṣyamāṇāḥ
Accusativedāsiṣyamāṇam dāsiṣyamāṇau dāsiṣyamāṇān
Instrumentaldāsiṣyamāṇena dāsiṣyamāṇābhyām dāsiṣyamāṇaiḥ dāsiṣyamāṇebhiḥ
Dativedāsiṣyamāṇāya dāsiṣyamāṇābhyām dāsiṣyamāṇebhyaḥ
Ablativedāsiṣyamāṇāt dāsiṣyamāṇābhyām dāsiṣyamāṇebhyaḥ
Genitivedāsiṣyamāṇasya dāsiṣyamāṇayoḥ dāsiṣyamāṇānām
Locativedāsiṣyamāṇe dāsiṣyamāṇayoḥ dāsiṣyamāṇeṣu

Compound dāsiṣyamāṇa -

Adverb -dāsiṣyamāṇam -dāsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria