Declension table of ?dāsiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsiṣyamāṇaḥ | dāsiṣyamāṇau | dāsiṣyamāṇāḥ |
Vocative | dāsiṣyamāṇa | dāsiṣyamāṇau | dāsiṣyamāṇāḥ |
Accusative | dāsiṣyamāṇam | dāsiṣyamāṇau | dāsiṣyamāṇān |
Instrumental | dāsiṣyamāṇena | dāsiṣyamāṇābhyām | dāsiṣyamāṇaiḥ dāsiṣyamāṇebhiḥ |
Dative | dāsiṣyamāṇāya | dāsiṣyamāṇābhyām | dāsiṣyamāṇebhyaḥ |
Ablative | dāsiṣyamāṇāt | dāsiṣyamāṇābhyām | dāsiṣyamāṇebhyaḥ |
Genitive | dāsiṣyamāṇasya | dāsiṣyamāṇayoḥ | dāsiṣyamāṇānām |
Locative | dāsiṣyamāṇe | dāsiṣyamāṇayoḥ | dāsiṣyamāṇeṣu |