Declension table of ?dāsitavya

Deva

MasculineSingularDualPlural
Nominativedāsitavyaḥ dāsitavyau dāsitavyāḥ
Vocativedāsitavya dāsitavyau dāsitavyāḥ
Accusativedāsitavyam dāsitavyau dāsitavyān
Instrumentaldāsitavyena dāsitavyābhyām dāsitavyaiḥ dāsitavyebhiḥ
Dativedāsitavyāya dāsitavyābhyām dāsitavyebhyaḥ
Ablativedāsitavyāt dāsitavyābhyām dāsitavyebhyaḥ
Genitivedāsitavyasya dāsitavyayoḥ dāsitavyānām
Locativedāsitavye dāsitavyayoḥ dāsitavyeṣu

Compound dāsitavya -

Adverb -dāsitavyam -dāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria