Declension table of ?dāsitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāsitavyaḥ | dāsitavyau | dāsitavyāḥ |
Vocative | dāsitavya | dāsitavyau | dāsitavyāḥ |
Accusative | dāsitavyam | dāsitavyau | dāsitavyān |
Instrumental | dāsitavyena | dāsitavyābhyām | dāsitavyaiḥ dāsitavyebhiḥ |
Dative | dāsitavyāya | dāsitavyābhyām | dāsitavyebhyaḥ |
Ablative | dāsitavyāt | dāsitavyābhyām | dāsitavyebhyaḥ |
Genitive | dāsitavyasya | dāsitavyayoḥ | dāsitavyānām |
Locative | dāsitavye | dāsitavyayoḥ | dāsitavyeṣu |