Conjugation tables of ?atipṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstatipṝyāmi atipṝyāvaḥ atipṝyāmaḥ
Secondatipṝyasi atipṝyathaḥ atipṝyatha
Thirdatipṝyati atipṝyataḥ atipṝyanti


MiddleSingularDualPlural
Firstatipṝye atipṝyāvahe atipṝyāmahe
Secondatipṝyase atipṝyethe atipṝyadhve
Thirdatipṝyate atipṝyete atipṝyante


PassiveSingularDualPlural
Firstatipūrye atipūryāvahe atipūryāmahe
Secondatipūryase atipūryethe atipūryadhve
Thirdatipūryate atipūryete atipūryante


Imperfect

ActiveSingularDualPlural
Firstātipṝyam ātipṝyāva ātipṝyāma
Secondātipṝyaḥ ātipṝyatam ātipṝyata
Thirdātipṝyat ātipṝyatām ātipṝyan


MiddleSingularDualPlural
Firstātipṝye ātipṝyāvahi ātipṝyāmahi
Secondātipṝyathāḥ ātipṝyethām ātipṝyadhvam
Thirdātipṝyata ātipṝyetām ātipṝyanta


PassiveSingularDualPlural
Firstātipūrye ātipūryāvahi ātipūryāmahi
Secondātipūryathāḥ ātipūryethām ātipūryadhvam
Thirdātipūryata ātipūryetām ātipūryanta


Optative

ActiveSingularDualPlural
Firstatipṝyeyam atipṝyeva atipṝyema
Secondatipṝyeḥ atipṝyetam atipṝyeta
Thirdatipṝyet atipṝyetām atipṝyeyuḥ


MiddleSingularDualPlural
Firstatipṝyeya atipṝyevahi atipṝyemahi
Secondatipṝyethāḥ atipṝyeyāthām atipṝyedhvam
Thirdatipṝyeta atipṝyeyātām atipṝyeran


PassiveSingularDualPlural
Firstatipūryeya atipūryevahi atipūryemahi
Secondatipūryethāḥ atipūryeyāthām atipūryedhvam
Thirdatipūryeta atipūryeyātām atipūryeran


Imperative

ActiveSingularDualPlural
Firstatipṝyāṇi atipṝyāva atipṝyāma
Secondatipṝya atipṝyatam atipṝyata
Thirdatipṝyatu atipṝyatām atipṝyantu


MiddleSingularDualPlural
Firstatipṝyai atipṝyāvahai atipṝyāmahai
Secondatipṝyasva atipṝyethām atipṝyadhvam
Thirdatipṝyatām atipṝyetām atipṝyantām


PassiveSingularDualPlural
Firstatipūryai atipūryāvahai atipūryāmahai
Secondatipūryasva atipūryethām atipūryadhvam
Thirdatipūryatām atipūryetām atipūryantām


Future

ActiveSingularDualPlural
Firstatiparīṣyāmi atipariṣyāmi atiparīṣyāvaḥ atipariṣyāvaḥ atiparīṣyāmaḥ atipariṣyāmaḥ
Secondatiparīṣyasi atipariṣyasi atiparīṣyathaḥ atipariṣyathaḥ atiparīṣyatha atipariṣyatha
Thirdatiparīṣyati atipariṣyati atiparīṣyataḥ atipariṣyataḥ atiparīṣyanti atipariṣyanti


MiddleSingularDualPlural
Firstatiparīṣye atipariṣye atiparīṣyāvahe atipariṣyāvahe atiparīṣyāmahe atipariṣyāmahe
Secondatiparīṣyase atipariṣyase atiparīṣyethe atipariṣyethe atiparīṣyadhve atipariṣyadhve
Thirdatiparīṣyate atipariṣyate atiparīṣyete atipariṣyete atiparīṣyante atipariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstatiparītāsmi atiparitāsmi atiparītāsvaḥ atiparitāsvaḥ atiparītāsmaḥ atiparitāsmaḥ
Secondatiparītāsi atiparitāsi atiparītāsthaḥ atiparitāsthaḥ atiparītāstha atiparitāstha
Thirdatiparītā atiparitā atiparītārau atiparitārau atiparītāraḥ atiparitāraḥ


Perfect

ActiveSingularDualPlural
Firstanatipāra anatipara anatipariva anatiparima
Secondanatiparitha anatiparathuḥ anatipara
Thirdanatipāra anatiparatuḥ anatiparuḥ


MiddleSingularDualPlural
Firstanatipare anatiparivahe anatiparimahe
Secondanatipariṣe anatiparāthe anatiparidhve
Thirdanatipare anatiparāte anatiparire


Benedictive

ActiveSingularDualPlural
Firstatipūryāsam atipūryāsva atipūryāsma
Secondatipūryāḥ atipūryāstam atipūryāsta
Thirdatipūryāt atipūryāstām atipūryāsuḥ

Participles

Past Passive Participle
atipūrta m. n. atipūrtā f.

Past Active Participle
atipūrtavat m. n. atipūrtavatī f.

Present Active Participle
atipṝyat m. n. atipṝyantī f.

Present Middle Participle
atipṝyamāṇa m. n. atipṝyamāṇā f.

Present Passive Participle
atipūryamāṇa m. n. atipūryamāṇā f.

Future Active Participle
atipariṣyat m. n. atipariṣyantī f.

Future Active Participle
atiparīṣyat m. n. atiparīṣyantī f.

Future Middle Participle
atiparīṣyamāṇa m. n. atiparīṣyamāṇā f.

Future Middle Participle
atipariṣyamāṇa m. n. atipariṣyamāṇā f.

Future Passive Participle
atiparitavya m. n. atiparitavyā f.

Future Passive Participle
atiparītavya m. n. atiparītavyā f.

Future Passive Participle
atipārya m. n. atipāryā f.

Future Passive Participle
atiparaṇīya m. n. atiparaṇīyā f.

Perfect Active Participle
anatiparvas m. n. anatiparuṣī f.

Perfect Middle Participle
anatiparāṇa m. n. anatiparāṇā f.

Indeclinable forms

Infinitive
atiparītum

Infinitive
atiparitum

Absolutive
atipūrtvā

Absolutive
-atipūrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria