Declension table of ?atiparaṇīya

Deva

NeuterSingularDualPlural
Nominativeatiparaṇīyam atiparaṇīye atiparaṇīyāni
Vocativeatiparaṇīya atiparaṇīye atiparaṇīyāni
Accusativeatiparaṇīyam atiparaṇīye atiparaṇīyāni
Instrumentalatiparaṇīyena atiparaṇīyābhyām atiparaṇīyaiḥ
Dativeatiparaṇīyāya atiparaṇīyābhyām atiparaṇīyebhyaḥ
Ablativeatiparaṇīyāt atiparaṇīyābhyām atiparaṇīyebhyaḥ
Genitiveatiparaṇīyasya atiparaṇīyayoḥ atiparaṇīyānām
Locativeatiparaṇīye atiparaṇīyayoḥ atiparaṇīyeṣu

Compound atiparaṇīya -

Adverb -atiparaṇīyam -atiparaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria