Declension table of ?atipṝyamāṇa

Deva

MasculineSingularDualPlural
Nominativeatipṝyamāṇaḥ atipṝyamāṇau atipṝyamāṇāḥ
Vocativeatipṝyamāṇa atipṝyamāṇau atipṝyamāṇāḥ
Accusativeatipṝyamāṇam atipṝyamāṇau atipṝyamāṇān
Instrumentalatipṝyamāṇena atipṝyamāṇābhyām atipṝyamāṇaiḥ atipṝyamāṇebhiḥ
Dativeatipṝyamāṇāya atipṝyamāṇābhyām atipṝyamāṇebhyaḥ
Ablativeatipṝyamāṇāt atipṝyamāṇābhyām atipṝyamāṇebhyaḥ
Genitiveatipṝyamāṇasya atipṝyamāṇayoḥ atipṝyamāṇānām
Locativeatipṝyamāṇe atipṝyamāṇayoḥ atipṝyamāṇeṣu

Compound atipṝyamāṇa -

Adverb -atipṝyamāṇam -atipṝyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria