Declension table of ?anatiparvas

Deva

MasculineSingularDualPlural
Nominativeanatiparvān anatiparvāṃsau anatiparvāṃsaḥ
Vocativeanatiparvan anatiparvāṃsau anatiparvāṃsaḥ
Accusativeanatiparvāṃsam anatiparvāṃsau anatiparuṣaḥ
Instrumentalanatiparuṣā anatiparvadbhyām anatiparvadbhiḥ
Dativeanatiparuṣe anatiparvadbhyām anatiparvadbhyaḥ
Ablativeanatiparuṣaḥ anatiparvadbhyām anatiparvadbhyaḥ
Genitiveanatiparuṣaḥ anatiparuṣoḥ anatiparuṣām
Locativeanatiparuṣi anatiparuṣoḥ anatiparvatsu

Compound anatiparvat -

Adverb -anatiparvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria