Declension table of ?atiparīṣyantī

Deva

FeminineSingularDualPlural
Nominativeatiparīṣyantī atiparīṣyantyau atiparīṣyantyaḥ
Vocativeatiparīṣyanti atiparīṣyantyau atiparīṣyantyaḥ
Accusativeatiparīṣyantīm atiparīṣyantyau atiparīṣyantīḥ
Instrumentalatiparīṣyantyā atiparīṣyantībhyām atiparīṣyantībhiḥ
Dativeatiparīṣyantyai atiparīṣyantībhyām atiparīṣyantībhyaḥ
Ablativeatiparīṣyantyāḥ atiparīṣyantībhyām atiparīṣyantībhyaḥ
Genitiveatiparīṣyantyāḥ atiparīṣyantyoḥ atiparīṣyantīnām
Locativeatiparīṣyantyām atiparīṣyantyoḥ atiparīṣyantīṣu

Compound atiparīṣyanti - atiparīṣyantī -

Adverb -atiparīṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria