Declension table of ?atiparitavya

Deva

NeuterSingularDualPlural
Nominativeatiparitavyam atiparitavye atiparitavyāni
Vocativeatiparitavya atiparitavye atiparitavyāni
Accusativeatiparitavyam atiparitavye atiparitavyāni
Instrumentalatiparitavyena atiparitavyābhyām atiparitavyaiḥ
Dativeatiparitavyāya atiparitavyābhyām atiparitavyebhyaḥ
Ablativeatiparitavyāt atiparitavyābhyām atiparitavyebhyaḥ
Genitiveatiparitavyasya atiparitavyayoḥ atiparitavyānām
Locativeatiparitavye atiparitavyayoḥ atiparitavyeṣu

Compound atiparitavya -

Adverb -atiparitavyam -atiparitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria