Declension table of ?atipariṣyantī

Deva

FeminineSingularDualPlural
Nominativeatipariṣyantī atipariṣyantyau atipariṣyantyaḥ
Vocativeatipariṣyanti atipariṣyantyau atipariṣyantyaḥ
Accusativeatipariṣyantīm atipariṣyantyau atipariṣyantīḥ
Instrumentalatipariṣyantyā atipariṣyantībhyām atipariṣyantībhiḥ
Dativeatipariṣyantyai atipariṣyantībhyām atipariṣyantībhyaḥ
Ablativeatipariṣyantyāḥ atipariṣyantībhyām atipariṣyantībhyaḥ
Genitiveatipariṣyantyāḥ atipariṣyantyoḥ atipariṣyantīnām
Locativeatipariṣyantyām atipariṣyantyoḥ atipariṣyantīṣu

Compound atipariṣyanti - atipariṣyantī -

Adverb -atipariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria