Declension table of ?atipūryamāṇa

Deva

NeuterSingularDualPlural
Nominativeatipūryamāṇam atipūryamāṇe atipūryamāṇāni
Vocativeatipūryamāṇa atipūryamāṇe atipūryamāṇāni
Accusativeatipūryamāṇam atipūryamāṇe atipūryamāṇāni
Instrumentalatipūryamāṇena atipūryamāṇābhyām atipūryamāṇaiḥ
Dativeatipūryamāṇāya atipūryamāṇābhyām atipūryamāṇebhyaḥ
Ablativeatipūryamāṇāt atipūryamāṇābhyām atipūryamāṇebhyaḥ
Genitiveatipūryamāṇasya atipūryamāṇayoḥ atipūryamāṇānām
Locativeatipūryamāṇe atipūryamāṇayoḥ atipūryamāṇeṣu

Compound atipūryamāṇa -

Adverb -atipūryamāṇam -atipūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria