Declension table of ?atiparitavyā

Deva

FeminineSingularDualPlural
Nominativeatiparitavyā atiparitavye atiparitavyāḥ
Vocativeatiparitavye atiparitavye atiparitavyāḥ
Accusativeatiparitavyām atiparitavye atiparitavyāḥ
Instrumentalatiparitavyayā atiparitavyābhyām atiparitavyābhiḥ
Dativeatiparitavyāyai atiparitavyābhyām atiparitavyābhyaḥ
Ablativeatiparitavyāyāḥ atiparitavyābhyām atiparitavyābhyaḥ
Genitiveatiparitavyāyāḥ atiparitavyayoḥ atiparitavyānām
Locativeatiparitavyāyām atiparitavyayoḥ atiparitavyāsu

Adverb -atiparitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria