तिङन्तावली ?अतिपॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअतिपॄयति अतिपॄयतः अतिपॄयन्ति
मध्यमअतिपॄयसि अतिपॄयथः अतिपॄयथ
उत्तमअतिपॄयामि अतिपॄयावः अतिपॄयामः


आत्मनेपदेएकद्विबहु
प्रथमअतिपॄयते अतिपॄयेते अतिपॄयन्ते
मध्यमअतिपॄयसे अतिपॄयेथे अतिपॄयध्वे
उत्तमअतिपॄये अतिपॄयावहे अतिपॄयामहे


कर्मणिएकद्विबहु
प्रथमअतिपूर्यते अतिपूर्येते अतिपूर्यन्ते
मध्यमअतिपूर्यसे अतिपूर्येथे अतिपूर्यध्वे
उत्तमअतिपूर्ये अतिपूर्यावहे अतिपूर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआतिपॄयत् आतिपॄयताम् आतिपॄयन्
मध्यमआतिपॄयः आतिपॄयतम् आतिपॄयत
उत्तमआतिपॄयम् आतिपॄयाव आतिपॄयाम


आत्मनेपदेएकद्विबहु
प्रथमआतिपॄयत आतिपॄयेताम् आतिपॄयन्त
मध्यमआतिपॄयथाः आतिपॄयेथाम् आतिपॄयध्वम्
उत्तमआतिपॄये आतिपॄयावहि आतिपॄयामहि


कर्मणिएकद्विबहु
प्रथमआतिपूर्यत आतिपूर्येताम् आतिपूर्यन्त
मध्यमआतिपूर्यथाः आतिपूर्येथाम् आतिपूर्यध्वम्
उत्तमआतिपूर्ये आतिपूर्यावहि आतिपूर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअतिपॄयेत् अतिपॄयेताम् अतिपॄयेयुः
मध्यमअतिपॄयेः अतिपॄयेतम् अतिपॄयेत
उत्तमअतिपॄयेयम् अतिपॄयेव अतिपॄयेम


आत्मनेपदेएकद्विबहु
प्रथमअतिपॄयेत अतिपॄयेयाताम् अतिपॄयेरन्
मध्यमअतिपॄयेथाः अतिपॄयेयाथाम् अतिपॄयेध्वम्
उत्तमअतिपॄयेय अतिपॄयेवहि अतिपॄयेमहि


कर्मणिएकद्विबहु
प्रथमअतिपूर्येत अतिपूर्येयाताम् अतिपूर्येरन्
मध्यमअतिपूर्येथाः अतिपूर्येयाथाम् अतिपूर्येध्वम्
उत्तमअतिपूर्येय अतिपूर्येवहि अतिपूर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअतिपॄयतु अतिपॄयताम् अतिपॄयन्तु
मध्यमअतिपॄय अतिपॄयतम् अतिपॄयत
उत्तमअतिपॄयाणि अतिपॄयाव अतिपॄयाम


आत्मनेपदेएकद्विबहु
प्रथमअतिपॄयताम् अतिपॄयेताम् अतिपॄयन्ताम्
मध्यमअतिपॄयस्व अतिपॄयेथाम् अतिपॄयध्वम्
उत्तमअतिपॄयै अतिपॄयावहै अतिपॄयामहै


कर्मणिएकद्विबहु
प्रथमअतिपूर्यताम् अतिपूर्येताम् अतिपूर्यन्ताम्
मध्यमअतिपूर्यस्व अतिपूर्येथाम् अतिपूर्यध्वम्
उत्तमअतिपूर्यै अतिपूर्यावहै अतिपूर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअतिपरीष्यति अतिपरिष्यति अतिपरीष्यतः अतिपरिष्यतः अतिपरीष्यन्ति अतिपरिष्यन्ति
मध्यमअतिपरीष्यसि अतिपरिष्यसि अतिपरीष्यथः अतिपरिष्यथः अतिपरीष्यथ अतिपरिष्यथ
उत्तमअतिपरीष्यामि अतिपरिष्यामि अतिपरीष्यावः अतिपरिष्यावः अतिपरीष्यामः अतिपरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअतिपरीष्यते अतिपरिष्यते अतिपरीष्येते अतिपरिष्येते अतिपरीष्यन्ते अतिपरिष्यन्ते
मध्यमअतिपरीष्यसे अतिपरिष्यसे अतिपरीष्येथे अतिपरिष्येथे अतिपरीष्यध्वे अतिपरिष्यध्वे
उत्तमअतिपरीष्ये अतिपरिष्ये अतिपरीष्यावहे अतिपरिष्यावहे अतिपरीष्यामहे अतिपरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअतिपरीता अतिपरिता अतिपरीतारौ अतिपरितारौ अतिपरीतारः अतिपरितारः
मध्यमअतिपरीतासि अतिपरितासि अतिपरीतास्थः अतिपरितास्थः अतिपरीतास्थ अतिपरितास्थ
उत्तमअतिपरीतास्मि अतिपरितास्मि अतिपरीतास्वः अतिपरितास्वः अतिपरीतास्मः अतिपरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनतिपार अनतिपरतुः अनतिपरुः
मध्यमअनतिपरिथ अनतिपरथुः अनतिपर
उत्तमअनतिपार अनतिपर अनतिपरिव अनतिपरिम


आत्मनेपदेएकद्विबहु
प्रथमअनतिपरे अनतिपराते अनतिपरिरे
मध्यमअनतिपरिषे अनतिपराथे अनतिपरिध्वे
उत्तमअनतिपरे अनतिपरिवहे अनतिपरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअतिपूर्यात् अतिपूर्यास्ताम् अतिपूर्यासुः
मध्यमअतिपूर्याः अतिपूर्यास्तम् अतिपूर्यास्त
उत्तमअतिपूर्यासम् अतिपूर्यास्व अतिपूर्यास्म

कृदन्त

क्त
अतिपूर्त m. n. अतिपूर्ता f.

क्तवतु
अतिपूर्तवत् m. n. अतिपूर्तवती f.

शतृ
अतिपॄयत् m. n. अतिपॄयन्ती f.

शानच्
अतिपॄयमाण m. n. अतिपॄयमाणा f.

शानच् कर्मणि
अतिपूर्यमाण m. n. अतिपूर्यमाणा f.

लुडादेश पर
अतिपरिष्यत् m. n. अतिपरिष्यन्ती f.

लुडादेश पर
अतिपरीष्यत् m. n. अतिपरीष्यन्ती f.

लुडादेश आत्म
अतिपरीष्यमाण m. n. अतिपरीष्यमाणा f.

लुडादेश आत्म
अतिपरिष्यमाण m. n. अतिपरिष्यमाणा f.

तव्य
अतिपरितव्य m. n. अतिपरितव्या f.

तव्य
अतिपरीतव्य m. n. अतिपरीतव्या f.

यत्
अतिपार्य m. n. अतिपार्या f.

अनीयर्
अतिपरणीय m. n. अतिपरणीया f.

लिडादेश पर
अनतिपर्वस् m. n. अनतिपरुषी f.

लिडादेश आत्म
अनतिपराण m. n. अनतिपराणा f.

अव्यय

तुमुन्
अतिपरीतुम्

तुमुन्
अतिपरितुम्

क्त्वा
अतिपूर्त्वा

ल्यप्
॰अतिपूर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria