Declension table of ?atiparitavya

Deva

MasculineSingularDualPlural
Nominativeatiparitavyaḥ atiparitavyau atiparitavyāḥ
Vocativeatiparitavya atiparitavyau atiparitavyāḥ
Accusativeatiparitavyam atiparitavyau atiparitavyān
Instrumentalatiparitavyena atiparitavyābhyām atiparitavyaiḥ atiparitavyebhiḥ
Dativeatiparitavyāya atiparitavyābhyām atiparitavyebhyaḥ
Ablativeatiparitavyāt atiparitavyābhyām atiparitavyebhyaḥ
Genitiveatiparitavyasya atiparitavyayoḥ atiparitavyānām
Locativeatiparitavye atiparitavyayoḥ atiparitavyeṣu

Compound atiparitavya -

Adverb -atiparitavyam -atiparitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria