Declension table of ?atipariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeatipariṣyamāṇam atipariṣyamāṇe atipariṣyamāṇāni
Vocativeatipariṣyamāṇa atipariṣyamāṇe atipariṣyamāṇāni
Accusativeatipariṣyamāṇam atipariṣyamāṇe atipariṣyamāṇāni
Instrumentalatipariṣyamāṇena atipariṣyamāṇābhyām atipariṣyamāṇaiḥ
Dativeatipariṣyamāṇāya atipariṣyamāṇābhyām atipariṣyamāṇebhyaḥ
Ablativeatipariṣyamāṇāt atipariṣyamāṇābhyām atipariṣyamāṇebhyaḥ
Genitiveatipariṣyamāṇasya atipariṣyamāṇayoḥ atipariṣyamāṇānām
Locativeatipariṣyamāṇe atipariṣyamāṇayoḥ atipariṣyamāṇeṣu

Compound atipariṣyamāṇa -

Adverb -atipariṣyamāṇam -atipariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria