Declension table of ?atipūrta

Deva

MasculineSingularDualPlural
Nominativeatipūrtaḥ atipūrtau atipūrtāḥ
Vocativeatipūrta atipūrtau atipūrtāḥ
Accusativeatipūrtam atipūrtau atipūrtān
Instrumentalatipūrtena atipūrtābhyām atipūrtaiḥ atipūrtebhiḥ
Dativeatipūrtāya atipūrtābhyām atipūrtebhyaḥ
Ablativeatipūrtāt atipūrtābhyām atipūrtebhyaḥ
Genitiveatipūrtasya atipūrtayoḥ atipūrtānām
Locativeatipūrte atipūrtayoḥ atipūrteṣu

Compound atipūrta -

Adverb -atipūrtam -atipūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria